Śaraṇagamanadeśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शरणगमनदेशना

śaraṇagamanadeśanā

namo ratnatrayāya


tryapāyapañcayonīnāṃ sarvaduḥkhavighātakam|

śreyo'bhyudayasaukhyānāṃ dātāraṃ praṇamāmi tam||1||


atra śaraṇagamanamabhidhāsye| samāsataḥ|

adhiṣṭhānasthitī cintā kālaprakṛtimānakam|

nayaḥ śikṣā niruktiśca karmaupamyavibhaktayaḥ|

ādīnavārthaśaṃsāśca proktāḥ pañcadaśa kramāt||2||


tatra adhiṣṭhānapudgalastu dvividhaḥ- mahāyānagotrīyo hīnayānagotrīyaśca| sthitirdvividhā- mahā-hīna-yānabhedataḥ| tatraivaṃ hi tāvad mahāyānaśāstreṣu ratnatrayam- tathatāratnatrayam, abhisamayaratnatrayaṃ, sammukhasthaṃ ca ratnatrayam|


taccaivam- jñeyāviparyastajñānam, nirvikalpādvayajñānam, dharmadhātvavasthitatvaṃ ca| tadeva viśuddha-dharmadhātuprajñāpāramitā, samāhitāvasthāyāṃ gaganatalavat samastadharmasākṣātkāriṇyāṃ mahābhūmau avasthitāḥ bodhisattvāśca ( tathatāratnatrayam) |


atha caivaṃ- dvividho rupakāyaḥ , santānāvasthitāścatuḥsatya-saptatriṃśadbodhipākṣikadharma-bhūmi-pāramitādayo dharmāḥ, prayogamārgīyāśca bodhisattvāḥ|


punaścaivam- citrāṅkitatotkīrṇaniṣiktamṛṇmayādi (buddhapratimādi) - navāṅgapravacanamayapothīpustakādi, saṃbhāramārgīyāśca bodhisatvāḥ| hīnayānaśāstraṃ tāvat-

buddhasaṃghakarāndharmān aśaikṣānubhayāṃśca saḥ|

nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam||3|| iti|


tatra āśayo mahāyānināntu aśeṣasattvārthacintanam| itarasya ca ātmārthameva cintanam|


tatra avadhirmahāyānināntu bodhimaṇḍaparyantam| itarasya tu yāvajjīvanaṃ pratijñā|


tatra svabhāvo hrī-apatrapāyuktatā avijñaptpādaśca|

tatra mānaṃ tu svīkaraṇam, śaraṇakaraṇaṃ vijñaptyutpādaśca|

tatra nayastu śaraṇagamanavidhiḥ | sa ca guroravagantavyaḥ|

tatra śikṣā sādhāraṇī asādhāraṇī ca gurupādebhyo jñeyā|

tatra niruktistu dāsabhāvaḥ taditarasvāminamananviṣya śaraṇagamanam|


tatra kāritraṃ tu bodhicittamahāvṛkṣotpādasya mūlatvam, mokṣamahānagarasya praveśadvāratvam, upavāsādisarvasaṃvarāṇām āśrayatvam|


tatraupamyaṃ tāvad rājñaḥ mantriṇo vā prajāgaṇasya tadvacanānatikramaṇam, tadārādhanamiva ca|


tatra bhedastu sādhāraṇāsādhāraṇatvena viśiṣṭaḥ|


tatra ādīnavau dvau| śaraṇacyutirajñānaṃ vā| cyavanaṃ cyutirvā yathā candrakīrtipādānām-


gṛhītvā sadadhiṣṭhānaṃ punarhīnasamāśraye|

cyutipakṣāśrayatvāt so yāti sajjanahāsyatām||4|| ityuktirnidarśanamātram|


tatrārthastu yathoktaṃ bhagavatā-


"bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca|

ārāmānvṛkṣāṃścaityāṃśca manuṣyā bhayavarjitāḥ||5||


na tvetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam|

naitaccharaṇamāgamya sarvaduḥkhātpramucyate||6||


yastu buddhaṃ ca dharma ca saṃghaṃ ca śaraṇaṃ gataḥ|

catvāri cāryasatyāni paśyati prajñayā yadā||7||


duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam|

ārya cāṣṭāṅgikaṃ mārga kṣemaṃ nirvāṇagāminam||8||


etaddhi śaraṇaṃ śreṣṭhaṃ etaccharaṇamuttamam|

etaccharaṇamāgamya sarvaduḥkhāt pramucyate||9|| iti|


śaraṇagamamārthaḥ tādṛśaḥ|


tatrānuśaṃsāstimnaḥ| hetukālānuśaṃsā mārgakālānuśaṃsā phalakālānuśaṃsā ca| hetukālā ehikī āmuṣmikī ca| ehikānuśaṃsā aṣṭamahābhayamokṣaḥ, anantarāyaḥ, śāsanapriyadevasāhāyyam, maraṇakāle ca cittaharṣādi| āmuṣmikī tu saṃsāradurgati-duḥkhebhya uddharaṇam, nirvāṇābhyudayasukhapradattvañca| mārgānuśaṃsā tu catu-(rārya-) satyāryāṣṭāṅgikamārga-saptabodhyaṅgādiyojanam| phalānusaṃsā dvividhanirvāṇasya trikāyasya ca prāptiḥ|


idaṃ hi saṃkṣiptam, vistaraṃ tu guruśāstrabhyo jñeyam|


śaraṇagamanadeśanā-nāma gurubodhisattva-dīpaṅkara-śrījñānaviracitā samāptā||